Saturday, January 7, 2017

घोरकष्टोद्धारणस्तोत्रम


श्रीपाद श्रीवल्लभ त्वं सदैव| श्री दत्तास्मान पाहि देवाधीदेव |
भावग्राह्य क्लेशहारिन सुकीर्ते | घोरात्कष्टादुद्धरास्मान्नमस्ते || १ ||

त्वं नो माता त्वं पिताप्तो दिपस्त्वं | त्रातायोगक्षेमकृसद्गुरुस्त्वम |
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते | घोरात्कष्टादुद्धरास्मान्नमस्ते || २ ||

पापं तापं व्याधीमाधींच दैन्यम | भीतिं क्लेशं त्वं हराsशुत्व दैन्यम |
त्रातारंनो वीक्ष इशास्त जूर्ते | घोरात्कष्टादुद्धरास्मान्नमस्ते || ३ ||

नान्यस्त्राता नापि दाता न भर्ता | त्वत्तो देवं त्वं शरण्योकहर्ता |
कुर्वात्रेयानुग्रहं पुर्णराते | घोरात्कष्टादुद्धरास्मान्नमस्ते || ४ ||

धर्मे प्रीतिं सन्मतिं देवभक्तिम् । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते । घोरात्कष्टादुद्धरास्मान्नमस्ते ॥ ५॥

श्लोकपंचकमेतद्यो लोकमंगलवर्धनम |
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियोभवेत || ६ ||


|| दिगंबरा दिगंबरा श्रीपादवल्लभ दिंगबरा ||
|| अवधूत चिंतन श्रीगुरूदेव दत्त ||


No comments:

Post a Comment