Thursday, April 27, 2017

।श्रीदत्त स्तोत्र।।



।श्रीदत्त स्तोत्र।।


।।जटाधरं पांडुरंगं शुल हस्तं कृपानिधीं
सर्व रोग हरं देवं दत्तात्रेयं अहं भजे ।।
ॐ अस्य श्री दत्तात्रेय स्तोत्र मंत्रस्य भगवान नारद रृषि:
अनुष्टुप छंद:श्रीदत्त:परमात्मा देवता श्रीदत्त प्रीत्यर्थं जपे विनियोग:
जगत् उत्पत्ती कर्तेच स्थितीसंहार हेतवे
भवपाश विमुक्ताय दत्तात्रेय नमोस्तुते ।।

जराजन्म विनाशाय देह़ुद्धीकराय च
दिगंबर दयामुर्ते दत्तात्रेय नमोस्तुते ।।

कर्पुर कांतिदेहाय ब्रम्हमुर्तिधराय च
वेदशास्रपरिज्ञाय दत्तात्रेय नमोस्तुते। ।।

हृस्वदीर्धकृशस्थुल नामगोत्रविवर्जित
पंचभुतैकदीप्ताय दत्तात्रेय नमोस्तुते ।।

यज्ञभौक्त्रै च यज्ञाय यज्ञरुपधराय च
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोस्तुते ।।

आदौ ब्रम्हा मध्ये विष्णुरन्ते देव: सदाशिव:
मुर्तित्रयस्वरुपाय दत्तात्रेय नमोस्तुते। ।।

भोगाललाय भोगाय योग्ययोग्याय धारिणे
जितेंद्रिय जितज्ञाय दत्तात्रेय नमोस्तुते ।।

दिगंबराय दिव्याय दिव्यरुपधराय च 
सदोदित परब्रम्ह दत्तात्रेय नमोस्तुते। ।।

जम्बुद्वीपे महाक्षेत्रे मातापुर निवासिने
जयमान:सतां देव दत्तात्रेय नमोस्तुते ।।

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे
नानास्वादमयी भिक्षा दत्तात्रेय नमोस्तुते ।।

ब्रम्हज्ञानमयीमुद्रा वस्त्रे चाकाशभुतले
प्रज्ञानघनबोधाय दत्तात्रेय नमोस्तुते। ।।

अवधूत सदानंद परब्रम्ह स्वरूपिणे
विदेह देह रूपाय दत्तात्येय नमोस्तुते। ।।

सत्यरूप सदाचार सत्यधर्म परायण
सत्याश्रय परोक्षाय दत्तात्रेय नमोस्तुते ।।

शुलहस्ते गदापाणे वनमालासुकन्धर
यज्ञसुत्रधर ब्रम्हन् दत्तात्रेय नमोस्तुते ।।

क्षराक्षरस्वरुपाय परात्परतराय च
जत्तमुक्ति परस्तोत्र दत्तात्रेय नमोस्तुते ।।

दत्तविद्याय लक्ष्मीश दत्तस्वात्म स्वरूपिने
गुणनिर्गुणरूपाय दत्तात्रेय नमोस्तुते। ।।

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकमं
सर्व पापशमं याती दत्तात्रेय नमोस्तुते ।।

इदं स्तोत्रं महाद्दिव्यं दत्तप्रत्यक्षकारकमं
दत्तात्रेय प्रसादाश्च नारदेन प्रकिर्तितं। ।।

इति श्रीनारदपुराणे नारदविरचितं
श्रीदत्तात्रेय स्तोत्रं संपुर्णमं।।