Tuesday, June 7, 2016

|| श्री दत्त व्दादश नाम स्तोत्रं ||

|| श्री दत्त व्दादश नाम स्तोत्रं ||


|| श्री गणेशाय नमः श्री दत्त व्दादश नाम स्तोत्र मंत्रस्य ||
|| परमहंस ऋषिः । श्रीदत्तात्रेय परमात्मा देवता । अनुष्टुप छंदः||
|| सकलकामना सिद्धयर्थे । जपे विनियोगः||
|| प्रथमस्तु महायोगी । व्दितीय प्रभुरीश्वरः । तृतियश्च त्रिमूर्तिश्च ||
|| चतुर्थो ज्ञानसागरः । पंचमो ज्ञान विज्ञानं । षष्ठस्यात सर्व मंगलं ||
|| सप्तमः पुंडरिकाक्षो । अष्टमो देववल्लभः । नवमो नंददेवेशो ||
|| दशमो नंददायकः । एकादशो महारूद्रो । व्दादशो करुणाकरः ||
|| एतानि व्दादशनामानि दत्तात्रेय महात्मनः||
|| मंत्रराजेति विख्यातं दत्तात्रेय हरः परः ||
|| क्षयोपस्मार कुष्ठादि । तापज्वर निवारणं ||
|| राजव्दारे पथे घोरे संग्रामेषु जलांतरे ||
|| गिरेर्गृहांतरेरण्ये । व्याघ्रचोर भायादिषु ।
|| आवर्तन सहस्त्रेषु लभते विद्यां । रोगी रोगांत प्रमुच्यते ||
|| अपुत्रो लभते पुत्रं । दरिद्री लभते धनं ||
|| अभार्यो लभते भार्यां । सुखार्ती लभते सुखं ||
|| मुच्यते सर्व पापेभ्यो । सर्वदा विजयी भवेत ||
|| इति श्रीमद दत्तात्रेय व्दादश नाम स्तोत्रं संपूर्णम ||
|| श्रीगुरू दत्तार्पणमस्तु ||


No comments:

Post a Comment