|| श्रीपाद प्रभूंची आरती ||
श्रीपाद श्रीवल्लभ यतिवर भगवन् गुरुकीर्ते|
नानानरसुरवरगणसंस्तुतकरुणामयमूर्ते|
नित्यानंदसमाधिसमाहितमानसपरिपूर्ते|
मुनिजन मानस हंस परात्पर,मुनिजन मानसहंस परात्पर|
जय जय गुरुमूर्ते,हर हर गुरुमूर्ते|
श्रीपाद श्रीवल्लभ यतिवर भगवन् गुरुमूर्ते||१||
सृष्टि-स्थिति-लयकारणशंकर परिपूरणस्फूर्ते|
चरणयुगे भूसुरगणपालकदारित-आवर्ते|
दुरितविनाशक कृष्णातटमठविहरणपरिपूर्ते|
कल्पतरु-औदुंबरच्छाय कल्पतरु-औदुंबरच्छाय
निविशिष्टापूर्ते..निविशिष्टा पुर्ते||२||
मामतिकृपयाऽवनाथ जीवनभुवनव्यावर्ते|
करुणाकर मामुद्धर गतीतम् गुरुमया गर्ते|
त्वतपद्शेखर तीर्थ सदगुरु त्वत्पदव्यावर्ते|
भारतीनाथयतिं प्रतिपालय,भारतीनाथयतिं प्रतिपालय|
भवभय पाशहर्ते,भवभय पाशहर्ते||३||
श्रीपाद श्रीवल्लभ यतिवर भगवन् गुरुकीर्ते||
No comments:
Post a Comment